Original

ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥ २० ॥

Segmented

ग्रहीतु-कामम् तम् गृह्य रक्षसाम् ईश्वरम् हरिः खम् उत्पपात वेगेन कृत्वा कक्ष-अवलम्बिनम्

Analysis

Word Lemma Parse
ग्रहीतु ग्रहीतु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
कृत्वा कृ pos=vi
कक्ष कक्ष pos=n,comp=y
अवलम्बिनम् अवलम्बिन् pos=a,g=m,c=2,n=s