Original

राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् ।रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥ २ ॥

Segmented

राक्षसम् वा मनुष्यम् वा शृणुते यम् बल-अधिकम् रावणः तम् समासाद्य युद्धे ह्वयति दर्पितः

Analysis

Word Lemma Parse
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
वा वा pos=i
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s
वा वा pos=i
शृणुते श्रु pos=v,p=3,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
अधिकम् अधिक pos=a,g=m,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
ह्वयति ह्वा pos=v,p=3,n=s,l=lat
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part