Original

हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम् ।पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः ॥ १९ ॥

Segmented

हस्त-ग्रह् तु तम् मत्वा पाद-शब्देन रावणम् पराङ्मुखो ऽपि जग्राह वाली सर्पम् इव अण्डजः

Analysis

Word Lemma Parse
हस्त हस्त pos=n,comp=y
ग्रह् ग्रह् pos=va,g=m,c=2,n=s,f=krtya
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
पाद पाद pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
पराङ्मुखो पराङ्मुख pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
वाली वालिन् pos=n,g=m,c=1,n=s
सर्पम् सर्प pos=n,g=m,c=2,n=s
इव इव pos=i
अण्डजः अण्डज pos=n,g=m,c=1,n=s