Original

तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ।प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥ १८ ॥

Segmented

तौ अन्योन्यम् जिघृक्षन्तौ हरि-राक्षस-पार्थिवौ प्रयत्नवन्तौ तत् कर्म ईहतुः बल-दर्पितौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जिघृक्षन्तौ जिघृक्षय् pos=va,g=m,c=1,n=d,f=part
हरि हरि pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पार्थिवौ पार्थिव pos=n,g=m,c=1,n=d
प्रयत्नवन्तौ प्रयत्नवत् pos=a,g=m,c=1,n=d
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
ईहतुः ईह् pos=v,p=3,n=d,l=lit
बल बल pos=n,comp=y
दर्पितौ दर्पय् pos=va,g=m,c=1,n=d,f=part