Original

इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ।जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ॥ १७ ॥

Segmented

इति एवम् मतिम् आस्थाय वाली कर्णम् उपाश्रितः जपन् वै नैगमान् मन्त्रान् तस्थौ पर्वतराड् इव

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
मतिम् मति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
वाली वालिन् pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
जपन् जप् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
नैगमान् नैगम pos=n,g=m,c=2,n=p
मन्त्रान् मन्त्र pos=n,g=m,c=2,n=p
तस्थौ स्था pos=v,p=3,n=s,l=lit
पर्वतराड् पर्वतराज् pos=n,g=m,c=1,n=s
इव इव pos=i