Original

द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम् ।लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥ १६ ॥

Segmented

द्रक्ष्यन्ति अरिम् मे अङ्क-स्थम् स्रंसित-ऊरू-कर-अम्बरम् लम्बमानम् दशग्रीवम् गरुᄆअस्य इव पन्नगम्

Analysis

Word Lemma Parse
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
अरिम् अरि pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अङ्क अङ्क pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
स्रंसित स्रंसय् pos=va,comp=y,f=part
ऊरू ऊरु pos=n,comp=y
कर कर pos=n,comp=y
अम्बरम् अम्बर pos=n,g=m,c=2,n=s
लम्बमानम् लम्ब् pos=va,g=m,c=2,n=s,f=part
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
गरुᄆअस्य गरुड pos=n,g=m,c=6,n=s
इव इव pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s