Original

शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ।न चिन्तयति तं वाली रावणं पापनिश्चयम् ॥ १४ ॥

Segmented

शशम् आलक्ष्य सिंहो वा पन्नगम् गरुडो यथा न चिन्तयति तम् वाली रावणम् पाप-निश्चयम्

Analysis

Word Lemma Parse
शशम् शश pos=n,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
सिंहो सिंह pos=n,g=m,c=1,n=s
वा वा pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
गरुडो गरुड pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
चिन्तयति चिन्तय् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s