Original

यदृच्छयोन्मीलयता वालिनापि स रावणः ।पापाभिप्रायवान्दृष्टश्चकार न च संभ्रमम् ॥ १३ ॥

Segmented

यदृच्छया उन्मीलय् वालिना अपि स रावणः पाप-अभिप्रायवत् दृष्टः चकार न च संभ्रमम्

Analysis

Word Lemma Parse
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
उन्मीलय् उन्मीलय् pos=va,g=m,c=3,n=s,f=part
वालिना वालिन् pos=n,g=m,c=3,n=s
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
पाप पाप pos=n,comp=y
अभिप्रायवत् अभिप्रायवत् pos=a,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
pos=i
संभ्रमम् सम्भ्रम pos=n,g=m,c=2,n=s