Original

पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः ।ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाद्रवत् ॥ १२ ॥

Segmented

पुष्पकाद् अवरुह्य अथ रावणो अञ्जन-संनिभः ग्रहीतुम् वालिनम् तूर्णम् निःशब्द-पदम् आद्रवत्

Analysis

Word Lemma Parse
पुष्पकाद् पुष्पक pos=n,g=n,c=5,n=s
अवरुह्य अवरुह् pos=vi
अथ अथ pos=i
रावणो रावण pos=n,g=m,c=1,n=s
अञ्जन अञ्जन pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
ग्रहीतुम् ग्रह् pos=vi
वालिनम् वालिन् pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
निःशब्द निःशब्द pos=a,comp=y
पदम् पद pos=n,g=n,c=2,n=s
आद्रवत् आद्रु pos=v,p=3,n=s,l=lan