Original

तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ।रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् ॥ ११ ॥

Segmented

तत्र हेम-गिरि-प्रख्यम् तरुण-अर्क-निभ-आननम् रावणो वालिनम् दृष्ट्वा संध्या-उपासन-तत्परम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
हेम हेमन् pos=n,comp=y
गिरि गिरि pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
तरुण तरुण pos=a,comp=y
अर्क अर्क pos=n,comp=y
निभ निभ pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
संध्या संध्या pos=n,comp=y
उपासन उपासन pos=n,comp=y
तत्परम् तत्पर pos=a,g=m,c=2,n=s