Original

स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः ।पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥ १० ॥

Segmented

स तु तारम् विनिर्भर्त्स्य रावणो राक्षसेश्वरः पुष्पकम् तत् समारुह्य प्रययौ दक्षिण-अर्णवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तारम् तार pos=n,g=m,c=2,n=s
विनिर्भर्त्स्य विनिर्भर्त्स् pos=vi
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
समारुह्य समारुह् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
दक्षिण दक्षिण pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s