Original

अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥ १ ॥

Segmented

अर्जुनेन विमुक्तः तु रावणो राक्षस-अधिपः चचार पृथिवीम् सर्वाम् अनिर्विण्णः तथा कृतः

Analysis

Word Lemma Parse
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
अनिर्विण्णः अनिर्विण्ण pos=a,g=m,c=1,n=s
तथा तथा pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part