Original

पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः ।शिरस्यञ्जलिमुद्धृत्य प्रत्युद्गच्छद्द्विजोत्तमम् ॥ ६ ॥

Segmented

पुलस्त्य इति तम् श्रुत्वा वचनम् हैहय-अधिपः शिरसि अञ्जलिम् उद्धृत्य प्रत्युद्गच्छद् द्विजोत्तमम्

Analysis

Word Lemma Parse
पुलस्त्य पुलस्त्य pos=n,g=m,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
हैहय हैहय pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
उद्धृत्य उद्धृ pos=vi
प्रत्युद्गच्छद् प्रत्युद्गम् pos=v,p=3,n=s,l=lan
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s