Original

पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् ।वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ९ ॥

Segmented

पश्चिमेन तु तम् दृष्ट्वा सागर-उद्गार-संनिभम् वर्धन्तम् अम्भसो वेगम् पूर्वाम् आशाम् प्रविश्य तु

Analysis

Word Lemma Parse
पश्चिमेन पश्चिम pos=a,g=m,c=3,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सागर सागर pos=n,comp=y
उद्गार उद्गार pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
वर्धन्तम् वृध् pos=va,g=m,c=2,n=s,f=part
अम्भसो अम्भस् pos=n,g=n,c=6,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
प्रविश्य प्रविश् pos=vi
तु तु pos=i