Original

रावणोऽर्धसमाप्तं तु उत्सृज्य नियमं तदा ।नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ८ ॥

Segmented

रावणो अर्ध-समाप्तम् तु उत्सृज्य नियमम् तदा नर्मदाम् पश्यते कान्ताम् प्रतिकूलाम् यथा प्रियाम्

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
अर्ध अर्ध pos=n,comp=y
समाप्तम् समाप् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
उत्सृज्य उत्सृज् pos=vi
नियमम् नियम pos=n,g=m,c=2,n=s
तदा तदा pos=i
नर्मदाम् नर्मदा pos=n,g=f,c=2,n=s
पश्यते दृश् pos=va,g=m,c=4,n=s,f=part
कान्ताम् कान्त pos=a,g=f,c=2,n=s
प्रतिकूलाम् प्रतिकूल pos=a,g=f,c=2,n=s
यथा यथा pos=i
प्रियाम् प्रिय pos=a,g=f,c=2,n=s