Original

स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसंनिभः ।तदार्जुनः संप्रविवेश तां पुरीं बलिं निगृह्यैव सहस्रलोचनः ॥ ७२ ॥

Segmented

स कीर्यमाणः कुसुम-अक्षत-उत्करैः द्विजैः स पौरैः पुरुहूत-संनिभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कीर्यमाणः कृ pos=va,g=m,c=1,n=s,f=part
कुसुम कुसुम pos=n,comp=y
अक्षत अक्षत pos=n,comp=y
उत्करैः उत्कर pos=n,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
pos=i
पौरैः पौर pos=n,g=m,c=3,n=p
पुरुहूत पुरुहूत pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s