Original

ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ।भित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥ ७० ॥

Segmented

ततस् तैः एव रक्षांसि दुर्धरैः प्रवर-आयुधैः भित्त्वा विद्रावयामास वायुः अम्बुधरान् इव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तैः तद् pos=n,g=n,c=3,n=p
एव एव pos=i
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
दुर्धरैः दुर्धर pos=a,g=n,c=3,n=p
प्रवर प्रवर pos=a,comp=y
आयुधैः आयुध pos=n,g=n,c=3,n=p
भित्त्वा भिद् pos=vi
विद्रावयामास विद्रावय् pos=v,p=3,n=s,l=lit
वायुः वायु pos=n,g=m,c=1,n=s
अम्बुधरान् अम्बुधर pos=n,g=m,c=2,n=p
इव इव pos=i