Original

मुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत् ।मुसलानि च शूलानि उत्ससर्जुस्तदार्जुने ॥ ६८ ॥

Segmented

मुञ्च मुञ्च इति भाषमाणाः तिष्ठ तिष्ठ इति च असकृत् मुसलानि च शूलानि उत्ससर्जुः तदा अर्जुने

Analysis

Word Lemma Parse
मुञ्च मुच् pos=v,p=2,n=s,l=lot
मुञ्च मुच् pos=v,p=2,n=s,l=lot
इति इति pos=i
भाषमाणाः भाष् pos=va,g=m,c=1,n=p,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
असकृत् असकृत् pos=i
मुसलानि मुसल pos=n,g=n,c=2,n=p
pos=i
शूलानि शूल pos=n,g=n,c=2,n=p
उत्ससर्जुः उत्सृज् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
अर्जुने अर्जुन pos=n,g=m,c=7,n=s