Original

नक्तंचराणां वेगस्तु तेषामापततां बभौ ।उद्धृत आतपापाये समुद्राणामिवाद्भुतः ॥ ६७ ॥

Segmented

नक्तंचराणाम् वेगः तु तेषाम् आपतताम् बभौ उद्धृत आतप-अपाये समुद्राणाम् इव अद्भुतः

Analysis

Word Lemma Parse
नक्तंचराणाम् नक्तंचर pos=n,g=m,c=6,n=p
वेगः वेग pos=n,g=m,c=1,n=s
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
बभौ भा pos=v,p=3,n=s,l=lit
उद्धृत उद्धृ pos=va,g=m,c=7,n=s,f=part
आतप आतप pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
समुद्राणाम् समुद्र pos=n,g=m,c=6,n=p
इव इव pos=i
अद्भुतः अद्भुत pos=a,g=m,c=1,n=s