Original

प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ।सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम् ॥ ६६ ॥

Segmented

प्रहस्तः तु समाश्वस्तो दृष्ट्वा बद्धम् दशाननम्

Analysis

Word Lemma Parse
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
तु तु pos=i
समाश्वस्तो समाश्वस् pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
दशाननम् दशानन pos=n,g=m,c=2,n=s