Original

व्याघ्रो मृगमिवादाय सिंहराडिव दन्तिनम् ।ररास हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ ६५ ॥

Segmented

व्याघ्रो मृगम् इव आदाय सिंह-राज् इव दन्तिनम् ररास हैहयो राजा हर्षाद् अम्बुद-वत् मुहुः

Analysis

Word Lemma Parse
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
इव इव pos=i
आदाय आदा pos=vi
सिंह सिंह pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
इव इव pos=i
दन्तिनम् दन्तिन् pos=n,g=m,c=2,n=s
ररास रस् pos=v,p=3,n=s,l=lit
हैहयो हैहय pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
अम्बुद अम्बुद pos=n,comp=y
वत् वत् pos=i
मुहुः मुहुर् pos=i