Original

बध्यमाने दशग्रीवे सिद्धचारणदेवताः ।साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥ ६४ ॥

Segmented

बध्यमाने दशग्रीवे सिद्ध-चारण-देवताः साध्वी इति वादिनः पुष्पैः किरन्ति अर्जुन-मूर्ध्नि

Analysis

Word Lemma Parse
बध्यमाने बन्ध् pos=va,g=m,c=7,n=s,f=part
दशग्रीवे दशग्रीव pos=n,g=m,c=7,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p
साध्वी साधु pos=a,g=f,c=1,n=s
इति इति pos=i
वादिनः वादिन् pos=a,g=m,c=1,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
किरन्ति कृ pos=v,p=3,n=p,l=lat
अर्जुन अर्जुन pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s