Original

स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ।सहसा प्रतिजग्राह गरुत्मानिव पन्नगम् ॥ ६२ ॥

Segmented

स विह्वलम् तद् आलक्ष्य दशग्रीवम् ततो ऽर्जुनः सहसा प्रतिजग्राह गरुत्मान् इव पन्नगम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विह्वलम् विह्वल pos=a,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
गरुत्मान् गरुत्मन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s