Original

स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ।अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ॥ ६१ ॥

Segmented

स तु अर्जुन-प्रमुक्तेन गदा-पातेन रावणः अपासर्पद् धनुः-मात्रम् निषसाद च निष्टनन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
अर्जुन अर्जुन pos=n,comp=y
प्रमुक्तेन प्रमुच् pos=va,g=m,c=3,n=s,f=part
गदा गदा pos=n,comp=y
पातेन पात pos=n,g=m,c=3,n=s
रावणः रावण pos=n,g=m,c=1,n=s
अपासर्पद् अपसृप् pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
pos=i
निष्टनन् निष्टन् pos=va,g=m,c=1,n=s,f=part