Original

वरदानकृतत्राणे सा गदा रावणोरसि ।दुर्बलेव यथा सेना द्विधाभूतापतत्क्षितौ ॥ ६० ॥

Segmented

वर-दान-कृत-त्राणे सा गदा रावण-उरसि दुर्बला इव यथा सेना द्विधा अभूत अपतत् क्षितौ

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
दान दान pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
त्राणे त्राण pos=n,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s
रावण रावण pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
दुर्बला दुर्बल pos=a,g=f,c=1,n=s
इव इव pos=i
यथा यथा pos=i
सेना सेना pos=n,g=f,c=1,n=s
द्विधा द्विधा pos=i
अभूत भू pos=v,p=3,n=s,l=lun
अपतत् पत् pos=v,p=3,n=s,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s