Original

समीननक्रमकरः सपुष्पकुशसंस्तरः ।स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ ६ ॥

Segmented

स मीन-नक्र-मकरः स पुष्प-कुश-संस्तरः स नर्मदा-अम्भसः वेगः प्रावृः-काले इव आबभौ

Analysis

Word Lemma Parse
pos=i
मीन मीन pos=n,comp=y
नक्र नक्र pos=n,comp=y
मकरः मकर pos=n,g=m,c=1,n=s
pos=i
पुष्प पुष्प pos=n,comp=y
कुश कुश pos=n,comp=y
संस्तरः संस्तर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नर्मदा नर्मदा pos=n,comp=y
अम्भसः अम्भस् pos=n,g=n,c=6,n=s
वेगः वेग pos=n,g=m,c=1,n=s
प्रावृः प्रावृष् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit