Original

ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।स्तनयोरन्तरे मुक्ता रावणस्य महाहवे ॥ ५९ ॥

Segmented

ततो ऽर्जुनेन क्रुद्धेन सर्व-प्राणेन सा गदा स्तनयोः अन्तरे मुक्ता रावणस्य महा-आहवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
सर्व सर्व pos=n,comp=y
प्राणेन प्राण pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s
स्तनयोः स्तन pos=n,g=m,c=6,n=d
अन्तरे अन्तर pos=n,g=n,c=7,n=s
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
रावणस्य रावण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s