Original

शृङ्गैर्महर्षभौ यद्वद्दन्ताग्रैरिव कुञ्जरौ ।परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ ॥ ५८ ॥

Segmented

शृङ्गैः महा-ऋषभौ यद्वद् दन्त-अग्रैः इव कुञ्जरौ परस्परम् विनिघ्नन्तौ नर-राक्षस-सत्तमौ

Analysis

Word Lemma Parse
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
यद्वद् यद्वत् pos=i
दन्त दन्त pos=n,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
इव इव pos=i
कुञ्जरौ कुञ्जर pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
विनिघ्नन्तौ विनिहन् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d