Original

अर्जुनस्य गदा सा तु पात्यमानाहितोरसि ।काञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा ॥ ५५ ॥

Segmented

अर्जुनस्य गदा सा तु पातय् अहित-उरसि काञ्चन-आभम् नभः चक्रे विद्युत्-सौदामनी यथा

Analysis

Word Lemma Parse
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
गदा गदा pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
पातय् पातय् pos=va,g=f,c=1,n=s,f=part
अहित अहित pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
काञ्चन काञ्चन pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
नभः नभस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
विद्युत् विद्युत् pos=n,comp=y
सौदामनी सौदामनी pos=n,g=f,c=1,n=s
यथा यथा pos=i