Original

यथाशनिरवेभ्यस्तु जायते वै प्रतिश्रुतिः ।तथा ताभ्यां गदापातैर्दिशः सर्वाः प्रतिश्रुताः ॥ ५४ ॥

Segmented

यथा अशनि-रवेभ्यः तु जायते वै प्रतिश्रुतिः तथा ताभ्याम् गदा-पातैः दिशः सर्वाः प्रतिश्रुताः

Analysis

Word Lemma Parse
यथा यथा pos=i
अशनि अशनि pos=n,comp=y
रवेभ्यः रव pos=n,g=m,c=5,n=p
तु तु pos=i
जायते जन् pos=v,p=3,n=s,l=lat
वै वै pos=i
प्रतिश्रुतिः प्रतिश्रुति pos=n,g=f,c=1,n=s
तथा तथा pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
गदा गदा pos=n,comp=y
पातैः पात pos=n,g=m,c=3,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रतिश्रुताः प्रतिश्रु pos=va,g=f,c=1,n=p,f=part