Original

वज्रप्रहारानचला यथा घोरान्विषेहिरे ।गदाप्रहारांस्तद्वत्तौ सहेते नरराक्षसौ ॥ ५३ ॥

Segmented

वज्र-प्रहारान् अचला यथा घोरान् विषेहिरे गदा-प्रहारान् तद्वत् तौ सहेते नर-राक्षसौ

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
प्रहारान् प्रहार pos=n,g=m,c=2,n=p
अचला अचल pos=n,g=m,c=1,n=p
यथा यथा pos=i
घोरान् घोर pos=a,g=m,c=2,n=p
विषेहिरे विषह् pos=v,p=3,n=p,l=lit
गदा गदा pos=n,comp=y
प्रहारान् प्रहार pos=n,g=m,c=2,n=p
तद्वत् तद्वत् pos=i
तौ तद् pos=n,g=m,c=1,n=d
सहेते सह् pos=v,p=3,n=d,l=lat
नर नर pos=n,comp=y
राक्षसौ राक्षस pos=n,g=m,c=1,n=d