Original

रुद्रकालाविव क्रुद्धौ तौ तथा राक्षसार्जुनौ ।परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ ५२ ॥

Segmented

रुद्र-कालौ इव क्रुद्धौ तौ तथा राक्षस-अर्जुनौ परस्परम् गदाभ्याम् तौ ताडयामासतुः भृशम्

Analysis

Word Lemma Parse
रुद्र रुद्र pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
इव इव pos=i
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
तथा तथा pos=i
राक्षस राक्षस pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
गदाभ्याम् गदा pos=n,g=f,c=3,n=d
तौ तद् pos=n,g=m,c=1,n=d
ताडयामासतुः ताडय् pos=v,p=3,n=d,l=lit
भृशम् भृशम् pos=i