Original

बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ ५१ ॥

Segmented

बल-उद्धतौ यथा नागौ वाशिता-अर्थे यथा वृषौ मेघौ इव विनर्दन्तौ सिंहौ इव बल-उत्कटौ

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
उद्धतौ उद्धन् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
नागौ नाग pos=n,g=m,c=1,n=d
वाशिता वाशिता pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यथा यथा pos=i
वृषौ वृष pos=n,g=m,c=1,n=d
मेघौ मेघ pos=n,g=m,c=1,n=d
इव इव pos=i
विनर्दन्तौ विनर्द् pos=va,g=m,c=1,n=d,f=part
सिंहौ सिंह pos=n,g=m,c=1,n=d
इव इव pos=i
बल बल pos=n,comp=y
उत्कटौ उत्कट pos=a,g=m,c=1,n=d