Original

कार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम् ।कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ ५ ॥

Segmented

कार्तवीर्य-भुजा-सेतुम् तत् जलम् प्राप्य निर्मलम् कूल-अपहारम् कुर्वाणम् प्रतिस्रोतः प्रधावति

Analysis

Word Lemma Parse
कार्तवीर्य कार्तवीर्य pos=n,comp=y
भुजा भुजा pos=n,comp=y
सेतुम् सेतु pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s
प्राप्य प्राप् pos=vi
निर्मलम् निर्मल pos=a,g=n,c=1,n=s
कूल कूल pos=n,comp=y
अपहारम् अपहार pos=n,g=m,c=2,n=s
कुर्वाणम् कृ pos=va,g=n,c=1,n=s,f=part
प्रतिस्रोतः प्रतिस्रोतस् pos=i
प्रधावति प्रधाव् pos=v,p=3,n=s,l=lat