Original

सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ।नृपराक्षसयोस्तत्र आरब्धं लोमहर्षणम् ॥ ४९ ॥

Segmented

सहस्र-बाहोः तत् युद्धम् विंशद्बाहोः च दारुणम् नृप-राक्षसयोः तत्र आरब्धम् लोम-हर्षणम्

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
बाहोः बाहु pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
विंशद्बाहोः विंशद्बाहु pos=n,g=m,c=6,n=s
pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
नृप नृप pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
तत्र तत्र pos=i
आरब्धम् आरभ् pos=va,g=n,c=1,n=s,f=part
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s