Original

अपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते ।रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ ४८ ॥

Segmented

अपक्रान्तेषु अमात्येषु प्रहस्ते च निपातिते रावणो ऽभ्यद्रवत् तूर्णम् अर्जुनम् नृप-सत्तमम्

Analysis

Word Lemma Parse
अपक्रान्तेषु अपक्रम् pos=va,g=m,c=7,n=p,f=part
अमात्येषु अमात्य pos=n,g=m,c=7,n=p
प्रहस्ते प्रहस्त pos=n,g=m,c=7,n=s
pos=i
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
ऽभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s