Original

प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।समहोदरधूम्राक्षा अपसृप्ता रणाजिरात् ॥ ४७ ॥

Segmented

प्रहस्तम् पतितम् दृष्ट्वा मारीच-शुक-सारणाः स महोदर-धूम्राक्षाः अपसृप्ता रण-अजिरात्

Analysis

Word Lemma Parse
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
मारीच मारीच pos=n,comp=y
शुक शुक pos=n,comp=y
सारणाः सारण pos=n,g=m,c=1,n=p
pos=i
महोदर महोदर pos=n,comp=y
धूम्राक्षाः धूम्राक्ष pos=n,g=m,c=1,n=p
अपसृप्ता अपसृप् pos=va,g=m,c=1,n=p,f=part
रण रण pos=n,comp=y
अजिरात् अजिर pos=n,g=n,c=5,n=s