Original

तेनाहतोऽतिवेगेन प्रहस्तो गदया तदा ।निपपात स्थितः शैलो वज्रिवज्रहतो यथा ॥ ४६ ॥

Segmented

तेन आहतः ऽतिवेगेन प्रहस्तो गदया तदा निपपात स्थितः शैलो वज्रिन्-वज्र-हतः यथा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
ऽतिवेगेन अतिवेग pos=n,g=m,c=3,n=s
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
तदा तदा pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
शैलो शैल pos=n,g=m,c=1,n=s
वज्रिन् वज्रिन् pos=n,comp=y
वज्र वज्र pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i