Original

ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ।भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥ ४५ ॥

Segmented

ततस् तम् अभिदुद्राव प्रहस्तम् हैहय-अधिपः भ्रामयाणो गदाम् गुर्वीम् पञ्च-बाहु-शत-उच्छ्रयाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
हैहय हैहय pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
भ्रामयाणो भ्रामय् pos=va,g=m,c=1,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
बाहु बाहु pos=n,comp=y
शत शत pos=n,comp=y
उच्छ्रयाम् उच्छ्रय pos=n,g=f,c=2,n=s