Original

तस्याग्रे मुसलस्याग्निरशोकापीडसंनिभः ।प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥ ४३ ॥

Segmented

तस्य अग्रे मुसलस्य अग्निः अशोक-आपीड-संनिभः प्रहस्त-कर-मुक्तस्य बभूव प्रदहन्न् इव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
मुसलस्य मुसल pos=n,g=m,c=6,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
अशोक अशोक pos=n,comp=y
आपीड आपीड pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
प्रहस्त प्रहस्त pos=n,comp=y
कर कर pos=a,comp=y
मुक्तस्य मुच् pos=va,g=m,c=6,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
प्रदहन्न् प्रदह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i