Original

ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः ।प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ॥ ४२ ॥

Segmented

ततो ऽस्य मुसलम् घोरम् लोह-बद्धम् मद-उद्धतः प्रहस्तः प्रेषयन् क्रुद्धो ररास च यथा अम्बुदः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
मुसलम् मुसल pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
लोह लोह pos=n,comp=y
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
मद मद pos=n,comp=y
उद्धतः उद्धन् pos=va,g=m,c=1,n=s,f=part
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
प्रेषयन् प्रेषय् pos=va,g=m,c=1,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ररास रस् pos=v,p=3,n=s,l=lit
pos=i
यथा यथा pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s