Original

तस्य मर्गं समावृत्य विन्ध्योऽर्कस्येव पर्वतः ।स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥ ४१ ॥

Segmented

स्थितो विन्ध्य इव अकम्प्यः प्रहस्तो मुसल-आयुधः

Analysis

Word Lemma Parse
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
विन्ध्य विन्ध्य pos=n,g=m,c=1,n=s
इव इव pos=i
अकम्प्यः अकम्प्य pos=a,g=m,c=1,n=s
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
मुसल मुसल pos=n,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s