Original

बाहुविक्षेपकरणां समुद्यम्य महागदाम् ।गारुडं वेगमास्थाय आपपातैव सोऽर्जुनः ॥ ४० ॥

Segmented

बाहु-विक्षेप-करणाम् समुद्यम्य महा-गदाम् गारुडम् वेगम् आस्थाय आपपात एव सो ऽर्जुनः

Analysis

Word Lemma Parse
बाहु बाहु pos=n,comp=y
विक्षेप विक्षेप pos=n,comp=y
करणाम् करण pos=n,g=f,c=2,n=s
समुद्यम्य समुद्यम् pos=vi
महा महत् pos=a,comp=y
गदाम् गदा pos=n,g=f,c=2,n=s
गारुडम् गारुड pos=a,g=m,c=2,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
आपपात आपत् pos=v,p=3,n=s,l=lit
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s