Original

जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः ॥ ४ ॥

Segmented

जिज्ञासुः स तु बाहूनाम् सहस्रस्य उत्तमम् बलम् रुरोध नर्मदा-वेगम् बाहुभिः स तदा अर्जुनः

Analysis

Word Lemma Parse
जिज्ञासुः जिज्ञासु pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
बाहूनाम् बाहु pos=n,g=m,c=6,n=p
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
रुरोध रुध् pos=v,p=3,n=s,l=lit
नर्मदा नर्मदा pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
बाहुभिः बाहु pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s