Original

स तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।अभिद्रवति रक्षांसि तमांसीव दिवाकरः ॥ ३९ ॥

Segmented

स तूर्णतरम् आदाय वर-हेम-अङ्गदः गदाम् अभिद्रवति रक्षांसि तमांसि इव दिवाकरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तूर्णतरम् तूर्णतरम् pos=i
आदाय आदा pos=vi
वर वर pos=a,comp=y
हेम हेमन् pos=n,comp=y
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
अभिद्रवति अभिद्रु pos=v,p=3,n=s,l=lat
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
तमांसि तमस् pos=n,g=n,c=2,n=p
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s