Original

क्रोधदूषितनेत्रस्तु स ततोऽर्जुन पावकः ।प्रजज्वाल महाघोरो युगान्त इव पावकः ॥ ३८ ॥

Segmented

क्रोध-दूषित-नेत्रः तु स ततो अर्जुन-पावकः प्रजज्वाल महा-घोरः युगान्त इव पावकः

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
दूषित दूषय् pos=va,comp=y,f=part
नेत्रः नेत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
अर्जुन अर्जुन pos=n,comp=y
पावकः पावक pos=n,g=m,c=1,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
घोरः घोर pos=a,g=m,c=1,n=s
युगान्त युगान्त pos=n,g=m,c=7,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s