Original

उक्त्वा न भेतव्यमिति स्त्रीजनं स ततोऽर्जुनः ।उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥ ३७ ॥

Segmented

उक्त्वा न भेतव्यम् इति स्त्री-जनम् स ततो ऽर्जुनः उत्ततार जलात् तस्माद् गङ्गा-तोयात् इव अञ्जनः

Analysis

Word Lemma Parse
उक्त्वा वच् pos=vi
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
स्त्री स्त्री pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
उत्ततार उत्तृ pos=v,p=3,n=s,l=lit
जलात् जल pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
गङ्गा गङ्गा pos=n,comp=y
तोयात् तोय pos=n,g=n,c=5,n=s
इव इव pos=i
अञ्जनः अञ्जन pos=n,g=m,c=1,n=s