Original

अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥ ३६ ॥

Segmented

अर्जुनाय तु तत् कर्म रावणस्य स मन्त्रिणः क्रीडमानाय कथितम् पुरुषैः द्वाररक्षिभिः

Analysis

Word Lemma Parse
अर्जुनाय अर्जुन pos=n,g=m,c=4,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=6,n=s
क्रीडमानाय क्रीड् pos=va,g=m,c=4,n=s,f=part
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
द्वाररक्षिभिः द्वाररक्षिन् pos=n,g=m,c=3,n=p