Original

रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः ।कार्तवीर्यबलं क्रुद्धा निर्दहन्त्यग्नितेजसः ॥ ३५ ॥

Segmented

रावणस्य तु ते ऽमात्याः प्रहस्त-शुक-सारणाः कार्तवीर्य-बलम् क्रुद्धा निर्दहन्ति अग्नि-तेजसः

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽमात्याः अमात्य pos=n,g=m,c=1,n=p
प्रहस्त प्रहस्त pos=n,comp=y
शुक शुक pos=n,comp=y
सारणाः सारण pos=n,g=m,c=1,n=p
कार्तवीर्य कार्तवीर्य pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
निर्दहन्ति निर्दह् pos=v,p=3,n=p,l=lat
अग्नि अग्नि pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p