Original

हैहयाधिपयोधानां वेग आसीत्सुदारुणः ।सनक्रमीनमकरसमुद्रस्येव निस्वनः ॥ ३४ ॥

Segmented

हैहय-अधिप-योधानाम् वेग आसीत् सु दारुणः स नक्र-मीन-मकर-समुद्रस्य इव निस्वनः

Analysis

Word Lemma Parse
हैहय हैहय pos=n,comp=y
अधिप अधिप pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
वेग वेग pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
pos=i
नक्र नक्र pos=n,comp=y
मीन मीन pos=n,comp=y
मकर मकर pos=n,comp=y
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s